Bhojana Mantra
Dr. R. Thiagarajan , 2006-04-12
ॐ अ॒न्न॑पूर्णे स॒दापूर्णे श॒ङ्करप्राण॑वल्लभे ।
ज्ञानवै॒राग्य॑सि॒द्ध्यर्थं॑ भि॒क्षां दे॒हि च पा॑र्वति ॥
माता॑ च पा॑र्वती॒ देवी॑ पि॒ता दे॒वो महे॑श्वरः ।
बान्ध॑वाः शि॑वभ॒क्ताश्च॑ स्व॒देशो॒ भुवन॑त्रयम् ॥
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ शि॒वार्प॑णम॒स्तु ॥
oṁ a̱nna̍pūrṇe sa̱dāpūrṇe śa̱ṅkaraprāṇa̍vallabhe |
jñānavai̱rāgya̍ si̱ddhyarthaṁ̍ bhi̱kṣāṁ de̱hi ca pā̍rvati ||
mātā̍ ca pā̍rvatī̱ devī̍ pi̱tā de̱vo mahe̍śvaraḥ |
bāndha̍vāḥ śi̍vabha̱ktāśca̍ sva̱deśo̱ bhuvana̍trayam ||
oṁ pūrṇa̱mada̱ḥ pūrṇa̱mida̱ṁ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱syate ||
oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||
oṁ śi̱vārpa̍ṇama̱stu ||
oṁ a̱n–na̍–pūr–ṇe sa̱–dā–pūr–ṇe
śa̱ṅ–ka–rap–rā–ṇa̍–val–la–bhe |
jñā–na–vai̱–rāg–ya̍ si̱d–dhyar–thaṁ̍
bhi̱k–ṣāṁ de̱–hi ca pā̍r–va–ti ||
mā–tā̍ ca pā̍r–va–tī̱ de–vī̍ pi̱–tā de̱–vo ma–he̍ś–va–raḥ |
bān–dha̍–vāḥ śi̍–va–bha̱k–tāś–ca̍ sva̱–de–śo̱ bhu–va–na̍t–ra–yam ||
oṁ pūr–ṇa̱–ma–da̱ḥ pūr–ṇa̱–mi–da̱ṁ pūr–ṇā̱t–pūr–ṇa̱–mu–da̱c–ya–te |
pūr–ṇa̱s–ya pūr–ṇa̱–mā–dā̱–ya pūr–ṇa̱–me–vā–va–śi̱s–ya–te ||
oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ ||
oṁ śi̱–vār–pa̍–ṇa–ma̱s–tu ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Oṁ, Mother who is fullness of food and plenty, fullness everlasting and beloved Śakti of Śiva;
O, Mother of the universe, nourish us with this gift of food so that we may attain knowledge, dispassion and spiritual perfection.
Goddess Parvati is my mother. God Maheshvara is my father.
All devotīs of Śiva are my family; all thrī worlds are my home.
Oṁ, Śiva is Fullness. Creation is fullness.
From Śiva’s Fullness flows this world’s fullness.
This fullness issues from that Fullness;
that Fullness remains unchanged.
Oṁ, peace, peace, peace.
Oṁ, this I offer unto Śiva.
**Practice and learn this chant by listening and chanting along with the instructor.