To attend worship at Kadavul Hindu Temple make a reservation here
FRONT GROUNDS ARE OPEN DAILY FROM 9AM to 12PM WITHOUT A RESERVATION

Bhojana Mantra

Food Blessing

ॐ अ॒न्न॑पूर्णे स॒दापूर्णे श॒ङ्करप्राण॑वल्लभे ।

ज्ञानवै॒राग्य॑सि॒द्ध्यर्थं॑ भि॒क्षां दे॒हि च पा॑र्वति ॥

माता॑ च पा॑र्वती॒ देवी॑ पि॒ता दे॒वो महे॑श्वरः ।

बान्ध॑वाः शि॑वभ॒क्ताश्च॑ स्व॒देशो॒ भुवन॑त्रयम् ॥

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।

पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ शि॒वार्प॑णम॒स्तु ॥

oṁ a̱nna̍pūrṇe sa̱dāpūrṇe śa̱ṅkaraprāṇa̍vallabhe |

jñānavai̱rāgya̍ si̱ddhyarthaṁ̍ bhi̱kṣāṁ de̱hi ca pā̍rvati ||

mātā̍ ca pā̍rvatī̱ devī̍ pi̱tā de̱vo mahe̍śvaraḥ |

bāndha̍vāḥ śi̍vabha̱ktāśca̍ sva̱deśo̱ bhuvana̍trayam ||

oṁ pūrṇa̱mada̱ḥ pūrṇa̱mida̱ṁ pūrṇā̱tpūrṇa̱muda̱cyate |

pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱syate ||

oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

oṁ śi̱vārpa̍ṇama̱stu ||

oṁ a̱n–na̍–pūr–ṇe sa̱–dā–pūr–ṇe śa̱ṅ–ka–rap–rā–ṇa̍–val–la–bhe |

jñā–na–vai̱–rāg–ya̍ si̱d–dhyar–thaṁ̍ bhi̱k–ṣāṁ de̱–hi ca pā̍r–va–ti ||

mā–tā̍ ca pā̍r–va–tī̱ de–vī̍ pi̱–tā de̱–vo ma–he̍ś–va–raḥ |

bān–dha̍–vāḥ śi̍–va–bha̱k–tāś–ca̍ sva̱–de–śo̱ bhu–va–na̍t–ra–yam ||

oṁ pūr–ṇa̱–ma–da̱ḥ pūr–ṇa̱–mi–da̱ṁ pūr–ṇā̱t–pūr–ṇa̱–mu–da̱c–ya–te |

pūr–ṇa̱s–ya pūr–ṇa̱–mā–dā̱–ya pūr–ṇa̱–me–vā–va–śi̱s–ya–te ||

oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ ||

oṁ śi̱–vār–pa̍–ṇa–ma̱s–tu ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation

Oṁ, Mother who is fullness of food and plenty, fullness everlasting and beloved Śakti of Śiva;

O, Mother of the universe, nourish us with this gift of food so that we may attain knowledge, dispassion and spiritual perfection.

Goddess Parvati is my mother. God Maheshvara is my father.

All devotīs of Śiva are my family; all thrī worlds are my home.

Oṁ, Śiva is Fullness. Creation is fullness. From Śiva’s Fullness flows this world’s fullness.

This fullness issues from that Fullness; that Fullness remains unchanged.

Oṁ, peace, peace, peace. Oṁ, this I offer unto Śiva.

**Practice and learn this chant by listening and chanting along with the instructor.

AUDIO – (Audio Coming Soon!) Lesson 9 Śiva Prārthanā Mantra

नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन् महादे॒वाय॒ नमः॑ ।

oṁ nama̍ste astu bhagavanviśveśva̱rāya̍ mahāde̱vāya̍ tryamba̱kāya̍ tripurānta̱kāya̍ trikāgnikā̱lāya̍ kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍ sarveśva̱rāya̍ sadāśi̱vāya̍ śrīman mahāde̱vāya̱ nama̍ḥ ||

oṁ na–ma̍s–te as–tu bha–ga–van–viś–veś–va̱–rā–ya̍ ma–hā–de̱–vā–ya̍ tryam–ba̱–kā–ya̍ tri–pu–rān–ta̱–kā–ya̍ tri–kāg–ni–kā̱–lā–ya̍ kā–lāg–ni–ru̱d–rā–ya̍ nī–la–ka̱ṇ–ṭhā–ya̍ mṛt–yuñ–ja̱–yā–ya̍ sar–veś–va̱–rā–ya̍ sa–dā–śi̱–vā–ya̍ śrī–man ma–hā–de̱–vā–ya̱ na–ma̍ḥ ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation

Let my salutations be to that Bhagavan who is the Lord of the universe, the great God who has thrī eyes and who destroyed the thrī Asura cities, Tripura; who is the Sandhya time when the thrī sacred fires are lit, who is Rudra, the fire that consumes the universe, whose throat is blue, who has conquered death, who is the Lord of all, the always auspicious one, Sadasiva, salutations to that glorious and great God.

**Practice and learn this chant by listening and chanting along with the instructor.

AUDIO – (Audio Coming Soon!) Lesson 10 Mahā Mṛtyuñjaya Mantra

oṁ trya̍mbakaṁ yajāmahe suga̱ndhiṁ pu̍ṣṭi̱vardha̍nam | u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||

oṁ trya̍m–ba–kaṁ ya–jā–ma–he su–ga̱n–dhiṁ pu̍ṣ–ṭi̱–var–dha̍–nam | u̱r–vā̱–ru̱–ka–mi̍–va̱ ban–dha̍–nān mṛ̱t–yor–mu̍k–ṣī–ya̱ mā’–mṛ–tā̎t ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation:

He who has a divine fragrance, Him who makes men plump through abundance, Him we worship—the thrī-eyed Rudra. Like a ripe gooseberry on the ground, loosened from its vine, release me from death but not from immortality. **Practice and learn this chant by listening and chanting along with the instructor.

AUDIO – (Audio Coming Soon!) Lesson 11 Gaṇapati Dīpam

ॐ साज्यं॑ त्रि॑व॑र्तिसं॒युक्तं॑ व॒ह्निना॒ योजितं॑ मया । गृहा॑ण॒ मङ्ग॑लं॒ दीपं॑ ई॒श पु॒त्र गणा॑धिपम् ॥

oṁ sājya̍ṁ tri̍va̍rtisa̱ṁyukta̍ṁ va̱hninā̱ yojita̍ṁ mayā | gṛhā̍ṇa̱ maṅga̍la̱ṁ dīpa̍m ī̱śa pu̱tra gaṇā̍dhipam ||

oṁ sāj–ya̍ṁ tri̍–va̍r–ti–sa̱ṁ–yuk–ta̍ṁ va̱h–ni–nā̱ yo–ji–ta̍ṁ ma–yā | gṛ–hā̍–ṇa̱ maṅ–ga̍–la̱ṁ dī–pa̍m ī̱–śa pu̱t–ra ga–ṇā̍–dhi–pam ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation

O Gaṇapati, Son of God Śiva, please accept this auspicious lamp prepared by me with ghī, thrī wicks and fire.

**Practice and learn this chant by listening and chanting along with the instructor.

AUDIO – (Audio Coming Soon!) Lesson 12 Subrahmaṇya Dīpam

ॐ देव॑सेना॑पते॒ दीपं॑ सा॒ज्यव॒र्तिसम॑न्वितम् ।

तार॑कारे॑ कुमा॒रत्वं॑ गृ॒हण॒ हरन॑न्दन ॥

oṁ deva̍senā̍pate̱ dīpa̍ṁ sā̱jyava̱rtisama̍nvitam | tāra̍kāre̍ kumā̱ratva̍ṁ gṛ̱haṇa̱ harana̍ndana ||

oṁ de–va̍–se–nā̍–pa–te̱ dī–pa̍ṁ sā̱j–ya–va̱r–ti–sa–ma̍n–vi–tam | tā–ra̍–kā–re̍ ku–mā̱–rat–va̍ṁ gṛ̱–ha–ṇa̱ ha–ra–na̍n–da–na ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation

O Thou! The husband of Devasena, destroyer of Tārakāsūra, made Manmada (lord of love and beauty) fīl ashamed because of your beauty, who makes Śiva happy, please accept the lamp that is made of ghī and thread.

**Practice and learn this chant by listening and chanting along with the instructor.
Lesson 13 Śiva Dīpam

ॐ साज्य॑वर्ति॑ त्रयो॒पेतं॑ प्रा॒ज्यम॒गंल दा॑यकम् ।

दीपं॑ पश्य॑ दया॒राशे॑ दी॒नब॒न्धो नमो॑ऽस्तुते ॥

oṁ sājya̍varti̍ trayo̱peta̍ṁ prā̱jyama̱ṅgala dā̍yakam |

dīpa̍ṁ paśya̍ dayā̱rāśe̍ dī̱naba̱ndho namo̍’stute ||

oṁ sāj–ya̍–var–ti̍ tra–yo̱–pe–ta̍ṁ prā̱j–ya–ma̱ṅ–ga–la dā̍–ya–kam |

dī–pa̍ṁ paś–ya̍ da–yā̱–rā–śe̍ dī̱–na–ba̱n–dho na–mo̍’s–tu–te ||

Note: the bold syllables are “guru,” sounded for two matras.

Translation

O the Compassionate One, friend of devotīs! Sī this lamp offered which is lighted with ghī and thrī wicks and which is the provider of abundant auspiciousness. Salutations to you!

**Practice and learn this chant by listening and chanting along with the instructor.

AUDIO – (Audio Coming Soon!) Lesson 14 Gaṇeśa Invocation (Gaṇapati Prarthanā)

गणानां त्वा गणपतिं हवामहे

कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत

आ नः शृण्वन्नूतिभिः सीद सादनम् ॥

gaṇānāṁ tvā gaṇapatiṁ havāmahe

kaviṁ kavīnāmupamaśravastamam |

jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata

ā naḥ śṛṇvannūtibhiḥ sīda sādanam ||

ga-ṇā-nāṁ tvā ga-ṇa-pa-tiṁ ha-vā-ma-he

ka-viṁ ka-vī-nā-mu–pa–ma-śra-vas-tam-am |

jyeṣ-ṭha-rāj-aṁ brah-ma-ṇāṁ brah-ma-ṇas-pa-ta

ā naḥ śṛṇ-van-nū-ti-bhiḥ sī-da sā-da-nam || Lesson 15 Siva Suprabhatam in English: ॥ shrīshivasuprabhātam॥

snātvā jale śītalitāntaraṅgāḥ

spṛṣṭvācā puṣpānisuvāsitāngāḥ ।

dvijanti prabhātta maruttarangāḥ

uttiṣṭhaśambho tava suprabhātam ॥ 1 ॥

nandīśvarāmbhā ninadam manojñam

varshābdagarjyām iva manya mānaḥ ।

kekīkumārasya karoti’mṛtam

uttiṣṭhaśambho tava suprabhātam ॥ 2 ॥

lokaikabandhuṁ prasaviṣyatīti

prācīm samarcyāñyalibaddhahastaiḥ ।

stotuṁ bhavantaṁ munayaḥ pravṛttāḥ

uttiṣṭha śambho tava suprabhātam ॥ 3 ॥

brahmādidevodita veda mantraiḥ

digpālabhūṣā manirāninādaiḥ ।

kolāhalodvārica samprabhūtaḥ

uttiṣṭhaśambho tava suprabhātam ॥ 4 ॥

ābhātiśailoparilambamānā

meghālireṣāgajacarmanīlā ।

nitevaśāṭīharinātvadartham

uttiṣṭhaśambho tava suprabhātam ॥ 5 ॥

prāthyāsamantāt pravikīryamānaiḥ

liptotyalokaḥ śitakāntipunjaiḥ ।

dhattetvadīyām rucirāngaśobhām

uttiṣṭhaśambho tava suprabhātam ॥ 6 ॥

Uttishtha Sambho Tava Suprabhatam – Sacred Morning Hymn to Lord Shiva Lesson 16 Shiv Tandav Stotram

Shiv Tandav Stotram

Shankar Mahadevan

जटा टवी गलज्जल प्रवाह पावितस्थले

गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम्

डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं

चकार चण्डताण्डवं तनोतु नः शिवः शिवम्

जटा कटा हसंभ्रम भ्रमन्निलिम्प निर्झरी

विलो लवी चिवल्लरी विराजमान मूर्धनि

धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके

किशोर चन्द्र शेखरे रतिः प्रतिक्षणं मम:

धरा धरेन्द्र नंदिनी विलास बन्धु बन्धुरस्

फुरद् दिगन्त सन्तति प्रमोद मानमानसे

कृपा कटाक्ष धोरणी निरुद्ध दुर्धरापदि

क्वचिद् दिगम्बरे मनो विनोदमेतु वस्तुनि

जटा भुजङ्ग पिङ्गलस् फुरत्फणा मणिप्रभा

कदम्ब कुङ्कुमद्रवप् रलिप्तदिग्व धूमुखे

मदान्ध सिन्धुरस् फुरत् त्वगुत्तरीयमे दुरे

मनो विनोद मद्भुतं बिभर्तु भूतभर्तरि

ॐ नमः शिवायः

सदा शिवम् भजाम्यहम्

सदा शिवम् भजाम्यहम्

ॐ नमः शिवायः

सहस्र लोचनप्रभृत्य शेष लेखशेखर

प्रसून धूलिधोरणी विधूस राङ्घ्रि पीठभूः

भुजङ्ग राजमालया निबद्ध जाटजूटक

श्रियै चिराय जायतां चकोर बन्धुशेखरः

ललाट चत्वरज्वलद् धनञ्जयस्फुलिङ्गभा

निपीत पञ्चसायकं नमन्निलिम्प नायकम्

सुधा मयूखले खया विराजमानशेखरं

महाकपालिसम्पदे शिरो जटालमस्तु नः

कराल भाल पट्टिका धगद् धगद् धगज्ज्वल

द्धनञ्जयाहुती कृतप्रचण्ड पञ्चसायके

धरा धरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक

प्रकल्प नैक शिल्पिनि त्रिलोचने रतिर्मम

नवीन मेघ मण्डली निरुद् धदुर् धरस्फुरत्त

कुहू निशीथि नीतमः प्रबन्ध बद्ध कन्धरः

निलिम्प निर्झरी धरस् तनोतु कृत्ति सिन्धुरः

कला निधान बन्धुरः श्रियं जगद् धुरंधरः

ॐ…

प्रफुल्ल नीलपङ्कज प्रपञ्च कालिम प्रभा

वलम्बि कण्ठकन्दली रुचिप्रबद्ध कन्धरम्

स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं

गजच्छि दांध कच्छिदं तमंत कच्छिदं भजे

अखर्व सर्व मङ्गला कला कदंब मञ्जरी

रस प्रवाह माधुरी विजृंभणा मधुव्रतम्

स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं

गजान्त कान्ध कान्त कं तमन्त कान्त कं भजे

ॐ…

जयत् वदभ्र विभ्रम भ्रमद् भुजङ्ग मश्वस

द्विनिर्ग मत् क्रमस्फुरत् कराल भाल हव्यवाट्

धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल

ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः

स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्

गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः

तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः

समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्

कदा निलिम्पनिर्झरी निकुञ्जकोटरे वसन्

विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्

विमुक्तलोललोचनो ललामभाललग्नकः

शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम्

इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं

पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम्

हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं

विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्

विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्

विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्

ॐ…

ॐ नमः शिवायः (नमः शिवायः)

ॐ नमः शिवायः (नमः शिवायः)

ॐ नमः शिवायः (नमः शिवायः)

Shankar Mahadevan

jaṭā ṭavī galajjala pravāha pāvitasthale

gale’valambya lambitāṃ bhujaṅga tuṅga mālikām

ḍamaḍḍamaḍḍamaḍḍamannināda vaḍḍamarvayaṃ

cakāra caṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam

jaṭā kaṭā hasaṃbhrama bhramannilimpa nirjharī

vilo lavī civallarī virājamāna mūrdhani

dhagad dhagad dhagajjvalal lalāṭa paṭṭa pāvake

kiśora candra śekhare ratiḥ pratikṣaṇaṃ mama:

dharā dharendra naṃdinī vilāsa bandhu bandhuras

phurad diganta santati pramoda mānamānase

kṛpā kaṭākṣa dhoraṇī niruddha durdharāpadi

kvacid digambare mano vinodametu vastuni

jaṭā bhujaṅga piṅgalas phuratphaṇā maṇiprabhā

kadamba kuṅkumadravap raliptadigva dhūmukhe

madāndha sindhuras phurat tvaguttarīyame dure

mano vinoda madbhutaṃ bibhartu bhūtabhartari

oṃ namaḥ śivāyaḥ

sadā śivam bhajāmyaham

sadā śivam bhajāmyaham

oṃ namaḥ śivāyaḥ

sahasra locanaprabhṛtya śeṣa lekhaśekhara

prasūna dhūlidhoraṇī vidhūsa rāṅghri pīṭhabhūḥ

bhujaṅga rājamālayā nibaddha jāṭajūṭaka

śriyai cirāya jāyatāṃ cakora bandhuśekharaḥ

lalāṭa catvarajvalad dhanañjayasphuliṅgabhā

nipīta pañcasāyakaṃ namannilimpa nāyakam

sudhā mayūkhale khayā virājamānaśekharaṃ

mahākapālisampade śiro jaṭālamastu naḥ

karāla bhāla paṭṭikā dhagad dhagad dhagajjvala

ddhanañjayāhutī kṛtapracaṇḍa pañcasāyake

dharā dharendra nandinī kucāgra citrapatraka

prakalpa naika śilpini trilocane ratirmama

navīna megha maṇḍalī nirud dhadur dharasphuratta

kuhū niśīthi nītamaḥ prabandha baddha kandharaḥ

nilimpa nirjharī dharas tanotu kṛtti sindhuraḥ

kalā nidhāna bandhuraḥ śriyaṃ jagad dhuraṃdharaḥ

oṃ…

praphulla nīlapaṅkaja prapañca kālima prabhā

valambi kaṇṭhakandalī ruciprabaddha kandharam

smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ

gajacchi dāṃdha kacchidaṃ tamaṃta kacchidaṃ bhaje

akharva sarva maṅgalā kalā kadaṃba mañjarī

rasa pravāha mādhurī vijṛṃbhaṇā madhuvratam

smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ

gajānta kāndha kānta kaṃ tamanta kānta kaṃ bhaje

oṃ…

jayat vadabhra vibhrama bhramad bhujaṅga maśvasa

dvinirga mat kramasphurat karāla bhāla havyavāṭ

dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala

dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ

spṛṣadvicitratalpayorbhujaṅgamauktikasrajor

gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ

tṛṣṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ

samapravṛttikaḥ kadā sadāśivaṃ bhajāmyaham

kadā nilimpanirjharī nikuñjakoṭare vasan

vimuktadurmatiḥ sadā śiraḥ sthamañjaliṃ vahan

vimuktalolalocano lalāmabhālalagnakaḥ

śiveti maṃtramuccaran kadā sukhī bhavāmyaham

idam hi nityamevamuktamuttamottamaṃ stavaṃ

paṭhansmaranbruvannaro viśuddhimetisaṃtatam

hare gurau subhaktimāśu yāti nānyathā gatiṃ

vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam

vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam

vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam

oṃ…

oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)

oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)

oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)